Singular | Dual | Plural | |
Nominative |
आतुजिः
ātujiḥ |
आतुजी
ātujī |
आतुजयः
ātujayaḥ |
Vocative |
आतुजे
ātuje |
आतुजी
ātujī |
आतुजयः
ātujayaḥ |
Accusative |
आतुजिम्
ātujim |
आतुजी
ātujī |
आतुजीः
ātujīḥ |
Instrumental |
आतुज्या
ātujyā |
आतुजिभ्याम्
ātujibhyām |
आतुजिभिः
ātujibhiḥ |
Dative |
आतुजये
ātujaye आतुज्यै ātujyai |
आतुजिभ्याम्
ātujibhyām |
आतुजिभ्यः
ātujibhyaḥ |
Ablative |
आतुजेः
ātujeḥ आतुज्याः ātujyāḥ |
आतुजिभ्याम्
ātujibhyām |
आतुजिभ्यः
ātujibhyaḥ |
Genitive |
आतुजेः
ātujeḥ आतुज्याः ātujyāḥ |
आतुज्योः
ātujyoḥ |
आतुजीनाम्
ātujīnām |
Locative |
आतुजौ
ātujau आतुज्याम् ātujyām |
आतुज्योः
ātujyoḥ |
आतुजिषु
ātujiṣu |