| Singular | Dual | Plural | |
| Nominativo |
आतुजिः
ātujiḥ |
आतुजी
ātujī |
आतुजयः
ātujayaḥ |
| Vocativo |
आतुजे
ātuje |
आतुजी
ātujī |
आतुजयः
ātujayaḥ |
| Acusativo |
आतुजिम्
ātujim |
आतुजी
ātujī |
आतुजीः
ātujīḥ |
| Instrumental |
आतुज्या
ātujyā |
आतुजिभ्याम्
ātujibhyām |
आतुजिभिः
ātujibhiḥ |
| Dativo |
आतुजये
ātujaye आतुज्यै ātujyai |
आतुजिभ्याम्
ātujibhyām |
आतुजिभ्यः
ātujibhyaḥ |
| Ablativo |
आतुजेः
ātujeḥ आतुज्याः ātujyāḥ |
आतुजिभ्याम्
ātujibhyām |
आतुजिभ्यः
ātujibhyaḥ |
| Genitivo |
आतुजेः
ātujeḥ आतुज्याः ātujyāḥ |
आतुज्योः
ātujyoḥ |
आतुजीनाम्
ātujīnām |
| Locativo |
आतुजौ
ātujau आतुज्याम् ātujyām |
आतुज्योः
ātujyoḥ |
आतुजिषु
ātujiṣu |