Sanskrit tools

Sanskrit declension


Declension of आतुरा āturā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतुरा āturā
आतुरे āture
आतुराः āturāḥ
Vocative आतुरे āture
आतुरे āture
आतुराः āturāḥ
Accusative आतुराम् āturām
आतुरे āture
आतुराः āturāḥ
Instrumental आतुरया āturayā
आतुराभ्याम् āturābhyām
आतुराभिः āturābhiḥ
Dative आतुरायै āturāyai
आतुराभ्याम् āturābhyām
आतुराभ्यः āturābhyaḥ
Ablative आतुरायाः āturāyāḥ
आतुराभ्याम् āturābhyām
आतुराभ्यः āturābhyaḥ
Genitive आतुरायाः āturāyāḥ
आतुरयोः āturayoḥ
आतुराणाम् āturāṇām
Locative आतुरायाम् āturāyām
आतुरयोः āturayoḥ
आतुरासु āturāsu