Singular | Dual | Plural | |
Nominativo |
आतुरा
āturā |
आतुरे
āture |
आतुराः
āturāḥ |
Vocativo |
आतुरे
āture |
आतुरे
āture |
आतुराः
āturāḥ |
Acusativo |
आतुराम्
āturām |
आतुरे
āture |
आतुराः
āturāḥ |
Instrumental |
आतुरया
āturayā |
आतुराभ्याम्
āturābhyām |
आतुराभिः
āturābhiḥ |
Dativo |
आतुरायै
āturāyai |
आतुराभ्याम्
āturābhyām |
आतुराभ्यः
āturābhyaḥ |
Ablativo |
आतुरायाः
āturāyāḥ |
आतुराभ्याम्
āturābhyām |
आतुराभ्यः
āturābhyaḥ |
Genitivo |
आतुरायाः
āturāyāḥ |
आतुरयोः
āturayoḥ |
आतुराणाम्
āturāṇām |
Locativo |
आतुरायाम्
āturāyām |
आतुरयोः
āturayoḥ |
आतुरासु
āturāsu |