Sanskrit tools

Sanskrit declension


Declension of आतुर ātura, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतुरम् āturam
आतुरे āture
आतुराणि āturāṇi
Vocative आतुर ātura
आतुरे āture
आतुराणि āturāṇi
Accusative आतुरम् āturam
आतुरे āture
आतुराणि āturāṇi
Instrumental आतुरेण ātureṇa
आतुराभ्याम् āturābhyām
आतुरैः āturaiḥ
Dative आतुराय āturāya
आतुराभ्याम् āturābhyām
आतुरेभ्यः āturebhyaḥ
Ablative आतुरात् āturāt
आतुराभ्याम् āturābhyām
आतुरेभ्यः āturebhyaḥ
Genitive आतुरस्य āturasya
आतुरयोः āturayoḥ
आतुराणाम् āturāṇām
Locative आतुरे āture
आतुरयोः āturayoḥ
आतुरेषु ātureṣu