Singular | Dual | Plural | |
Nominativo |
आतुरम्
āturam |
आतुरे
āture |
आतुराणि
āturāṇi |
Vocativo |
आतुर
ātura |
आतुरे
āture |
आतुराणि
āturāṇi |
Acusativo |
आतुरम्
āturam |
आतुरे
āture |
आतुराणि
āturāṇi |
Instrumental |
आतुरेण
ātureṇa |
आतुराभ्याम्
āturābhyām |
आतुरैः
āturaiḥ |
Dativo |
आतुराय
āturāya |
आतुराभ्याम्
āturābhyām |
आतुरेभ्यः
āturebhyaḥ |
Ablativo |
आतुरात्
āturāt |
आतुराभ्याम्
āturābhyām |
आतुरेभ्यः
āturebhyaḥ |
Genitivo |
आतुरस्य
āturasya |
आतुरयोः
āturayoḥ |
आतुराणाम्
āturāṇām |
Locativo |
आतुरे
āture |
आतुरयोः
āturayoḥ |
आतुरेषु
ātureṣu |