| Singular | Dual | Plural | |
| Nominativo |
आतुरम्
āturam |
आतुरे
āture |
आतुराणि
āturāṇi |
| Vocativo |
आतुर
ātura |
आतुरे
āture |
आतुराणि
āturāṇi |
| Acusativo |
आतुरम्
āturam |
आतुरे
āture |
आतुराणि
āturāṇi |
| Instrumental |
आतुरेण
ātureṇa |
आतुराभ्याम्
āturābhyām |
आतुरैः
āturaiḥ |
| Dativo |
आतुराय
āturāya |
आतुराभ्याम्
āturābhyām |
आतुरेभ्यः
āturebhyaḥ |
| Ablativo |
आतुरात्
āturāt |
आतुराभ्याम्
āturābhyām |
आतुरेभ्यः
āturebhyaḥ |
| Genitivo |
आतुरस्य
āturasya |
आतुरयोः
āturayoḥ |
आतुराणाम्
āturāṇām |
| Locativo |
आतुरे
āture |
आतुरयोः
āturayoḥ |
आतुरेषु
ātureṣu |