Singular | Dual | Plural | |
Nominative |
आतर्दनम्
ātardanam |
आतर्दने
ātardane |
आतर्दनानि
ātardanāni |
Vocative |
आतर्दन
ātardana |
आतर्दने
ātardane |
आतर्दनानि
ātardanāni |
Accusative |
आतर्दनम्
ātardanam |
आतर्दने
ātardane |
आतर्दनानि
ātardanāni |
Instrumental |
आतर्दनेन
ātardanena |
आतर्दनाभ्याम्
ātardanābhyām |
आतर्दनैः
ātardanaiḥ |
Dative |
आतर्दनाय
ātardanāya |
आतर्दनाभ्याम्
ātardanābhyām |
आतर्दनेभ्यः
ātardanebhyaḥ |
Ablative |
आतर्दनात्
ātardanāt |
आतर्दनाभ्याम्
ātardanābhyām |
आतर्दनेभ्यः
ātardanebhyaḥ |
Genitive |
आतर्दनस्य
ātardanasya |
आतर्दनयोः
ātardanayoḥ |
आतर्दनानाम्
ātardanānām |
Locative |
आतर्दने
ātardane |
आतर्दनयोः
ātardanayoḥ |
आतर्दनेषु
ātardaneṣu |