Sanskrit tools

Sanskrit declension


Declension of आतर्दन ātardana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतर्दनम् ātardanam
आतर्दने ātardane
आतर्दनानि ātardanāni
Vocative आतर्दन ātardana
आतर्दने ātardane
आतर्दनानि ātardanāni
Accusative आतर्दनम् ātardanam
आतर्दने ātardane
आतर्दनानि ātardanāni
Instrumental आतर्दनेन ātardanena
आतर्दनाभ्याम् ātardanābhyām
आतर्दनैः ātardanaiḥ
Dative आतर्दनाय ātardanāya
आतर्दनाभ्याम् ātardanābhyām
आतर्दनेभ्यः ātardanebhyaḥ
Ablative आतर्दनात् ātardanāt
आतर्दनाभ्याम् ātardanābhyām
आतर्दनेभ्यः ātardanebhyaḥ
Genitive आतर्दनस्य ātardanasya
आतर्दनयोः ātardanayoḥ
आतर्दनानाम् ātardanānām
Locative आतर्दने ātardane
आतर्दनयोः ātardanayoḥ
आतर्दनेषु ātardaneṣu