| Singular | Dual | Plural | |
| Nominativo |
आतर्दनम्
ātardanam |
आतर्दने
ātardane |
आतर्दनानि
ātardanāni |
| Vocativo |
आतर्दन
ātardana |
आतर्दने
ātardane |
आतर्दनानि
ātardanāni |
| Acusativo |
आतर्दनम्
ātardanam |
आतर्दने
ātardane |
आतर्दनानि
ātardanāni |
| Instrumental |
आतर्दनेन
ātardanena |
आतर्दनाभ्याम्
ātardanābhyām |
आतर्दनैः
ātardanaiḥ |
| Dativo |
आतर्दनाय
ātardanāya |
आतर्दनाभ्याम्
ātardanābhyām |
आतर्दनेभ्यः
ātardanebhyaḥ |
| Ablativo |
आतर्दनात्
ātardanāt |
आतर्दनाभ्याम्
ātardanābhyām |
आतर्दनेभ्यः
ātardanebhyaḥ |
| Genitivo |
आतर्दनस्य
ātardanasya |
आतर्दनयोः
ātardanayoḥ |
आतर्दनानाम्
ātardanānām |
| Locativo |
आतर्दने
ātardane |
आतर्दनयोः
ātardanayoḥ |
आतर्दनेषु
ātardaneṣu |