Sanskrit tools

Sanskrit declension


Declension of आतृप्य ātṛpya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आतृप्यम् ātṛpyam
आतृप्ये ātṛpye
आतृप्याणि ātṛpyāṇi
Vocative आतृप्य ātṛpya
आतृप्ये ātṛpye
आतृप्याणि ātṛpyāṇi
Accusative आतृप्यम् ātṛpyam
आतृप्ये ātṛpye
आतृप्याणि ātṛpyāṇi
Instrumental आतृप्येण ātṛpyeṇa
आतृप्याभ्याम् ātṛpyābhyām
आतृप्यैः ātṛpyaiḥ
Dative आतृप्याय ātṛpyāya
आतृप्याभ्याम् ātṛpyābhyām
आतृप्येभ्यः ātṛpyebhyaḥ
Ablative आतृप्यात् ātṛpyāt
आतृप्याभ्याम् ātṛpyābhyām
आतृप्येभ्यः ātṛpyebhyaḥ
Genitive आतृप्यस्य ātṛpyasya
आतृप्ययोः ātṛpyayoḥ
आतृप्याणाम् ātṛpyāṇām
Locative आतृप्ये ātṛpye
आतृप्ययोः ātṛpyayoḥ
आतृप्येषु ātṛpyeṣu