Singular | Dual | Plural | |
Nominativo |
आतृप्यम्
ātṛpyam |
आतृप्ये
ātṛpye |
आतृप्याणि
ātṛpyāṇi |
Vocativo |
आतृप्य
ātṛpya |
आतृप्ये
ātṛpye |
आतृप्याणि
ātṛpyāṇi |
Acusativo |
आतृप्यम्
ātṛpyam |
आतृप्ये
ātṛpye |
आतृप्याणि
ātṛpyāṇi |
Instrumental |
आतृप्येण
ātṛpyeṇa |
आतृप्याभ्याम्
ātṛpyābhyām |
आतृप्यैः
ātṛpyaiḥ |
Dativo |
आतृप्याय
ātṛpyāya |
आतृप्याभ्याम्
ātṛpyābhyām |
आतृप्येभ्यः
ātṛpyebhyaḥ |
Ablativo |
आतृप्यात्
ātṛpyāt |
आतृप्याभ्याम्
ātṛpyābhyām |
आतृप्येभ्यः
ātṛpyebhyaḥ |
Genitivo |
आतृप्यस्य
ātṛpyasya |
आतृप्ययोः
ātṛpyayoḥ |
आतृप्याणाम्
ātṛpyāṇām |
Locativo |
आतृप्ये
ātṛpye |
आतृप्ययोः
ātṛpyayoḥ |
आतृप्येषु
ātṛpyeṣu |