| Singular | Dual | Plural |
Nominative |
आत्मन्वान्
ātmanvān
|
आत्मन्वन्तौ
ātmanvantau
|
आत्मन्वन्तः
ātmanvantaḥ
|
Vocative |
आत्मन्वन्
ātmanvan
|
आत्मन्वन्तौ
ātmanvantau
|
आत्मन्वन्तः
ātmanvantaḥ
|
Accusative |
आत्मन्वन्तम्
ātmanvantam
|
आत्मन्वन्तौ
ātmanvantau
|
आत्मन्वतः
ātmanvataḥ
|
Instrumental |
आत्मन्वता
ātmanvatā
|
आत्मन्वद्भ्याम्
ātmanvadbhyām
|
आत्मन्वद्भिः
ātmanvadbhiḥ
|
Dative |
आत्मन्वते
ātmanvate
|
आत्मन्वद्भ्याम्
ātmanvadbhyām
|
आत्मन्वद्भ्यः
ātmanvadbhyaḥ
|
Ablative |
आत्मन्वतः
ātmanvataḥ
|
आत्मन्वद्भ्याम्
ātmanvadbhyām
|
आत्मन्वद्भ्यः
ātmanvadbhyaḥ
|
Genitive |
आत्मन्वतः
ātmanvataḥ
|
आत्मन्वतोः
ātmanvatoḥ
|
आत्मन्वताम्
ātmanvatām
|
Locative |
आत्मन्वति
ātmanvati
|
आत्मन्वतोः
ātmanvatoḥ
|
आत्मन्वत्सु
ātmanvatsu
|