Sanskrit tools

Sanskrit declension


Declension of आत्मन्वत् ātmanvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative आत्मन्वान् ātmanvān
आत्मन्वन्तौ ātmanvantau
आत्मन्वन्तः ātmanvantaḥ
Vocative आत्मन्वन् ātmanvan
आत्मन्वन्तौ ātmanvantau
आत्मन्वन्तः ātmanvantaḥ
Accusative आत्मन्वन्तम् ātmanvantam
आत्मन्वन्तौ ātmanvantau
आत्मन्वतः ātmanvataḥ
Instrumental आत्मन्वता ātmanvatā
आत्मन्वद्भ्याम् ātmanvadbhyām
आत्मन्वद्भिः ātmanvadbhiḥ
Dative आत्मन्वते ātmanvate
आत्मन्वद्भ्याम् ātmanvadbhyām
आत्मन्वद्भ्यः ātmanvadbhyaḥ
Ablative आत्मन्वतः ātmanvataḥ
आत्मन्वद्भ्याम् ātmanvadbhyām
आत्मन्वद्भ्यः ātmanvadbhyaḥ
Genitive आत्मन्वतः ātmanvataḥ
आत्मन्वतोः ātmanvatoḥ
आत्मन्वताम् ātmanvatām
Locative आत्मन्वति ātmanvati
आत्मन्वतोः ātmanvatoḥ
आत्मन्वत्सु ātmanvatsu