| Singular | Dual | Plural |
| Nominativo |
आत्मन्वान्
ātmanvān
|
आत्मन्वन्तौ
ātmanvantau
|
आत्मन्वन्तः
ātmanvantaḥ
|
| Vocativo |
आत्मन्वन्
ātmanvan
|
आत्मन्वन्तौ
ātmanvantau
|
आत्मन्वन्तः
ātmanvantaḥ
|
| Acusativo |
आत्मन्वन्तम्
ātmanvantam
|
आत्मन्वन्तौ
ātmanvantau
|
आत्मन्वतः
ātmanvataḥ
|
| Instrumental |
आत्मन्वता
ātmanvatā
|
आत्मन्वद्भ्याम्
ātmanvadbhyām
|
आत्मन्वद्भिः
ātmanvadbhiḥ
|
| Dativo |
आत्मन्वते
ātmanvate
|
आत्मन्वद्भ्याम्
ātmanvadbhyām
|
आत्मन्वद्भ्यः
ātmanvadbhyaḥ
|
| Ablativo |
आत्मन्वतः
ātmanvataḥ
|
आत्मन्वद्भ्याम्
ātmanvadbhyām
|
आत्मन्वद्भ्यः
ātmanvadbhyaḥ
|
| Genitivo |
आत्मन्वतः
ātmanvataḥ
|
आत्मन्वतोः
ātmanvatoḥ
|
आत्मन्वताम्
ātmanvatām
|
| Locativo |
आत्मन्वति
ātmanvati
|
आत्मन्वतोः
ātmanvatoḥ
|
आत्मन्वत्सु
ātmanvatsu
|