Sanskrit tools

Sanskrit declension


Declension of आत्मन्विन् ātmanvin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative आत्मन्वी ātmanvī
आत्मन्विनौ ātmanvinau
आत्मन्विनः ātmanvinaḥ
Vocative आत्मन्विन् ātmanvin
आत्मन्विनौ ātmanvinau
आत्मन्विनः ātmanvinaḥ
Accusative आत्मन्विनम् ātmanvinam
आत्मन्विनौ ātmanvinau
आत्मन्विनः ātmanvinaḥ
Instrumental आत्मन्विना ātmanvinā
आत्मन्विभ्याम् ātmanvibhyām
आत्मन्विभिः ātmanvibhiḥ
Dative आत्मन्विने ātmanvine
आत्मन्विभ्याम् ātmanvibhyām
आत्मन्विभ्यः ātmanvibhyaḥ
Ablative आत्मन्विनः ātmanvinaḥ
आत्मन्विभ्याम् ātmanvibhyām
आत्मन्विभ्यः ātmanvibhyaḥ
Genitive आत्मन्विनः ātmanvinaḥ
आत्मन्विनोः ātmanvinoḥ
आत्मन्विनाम् ātmanvinām
Locative आत्मन्विनि ātmanvini
आत्मन्विनोः ātmanvinoḥ
आत्मन्विषु ātmanviṣu