| Singular | Dual | Plural |
Nominativo |
आत्मन्वी
ātmanvī
|
आत्मन्विनौ
ātmanvinau
|
आत्मन्विनः
ātmanvinaḥ
|
Vocativo |
आत्मन्विन्
ātmanvin
|
आत्मन्विनौ
ātmanvinau
|
आत्मन्विनः
ātmanvinaḥ
|
Acusativo |
आत्मन्विनम्
ātmanvinam
|
आत्मन्विनौ
ātmanvinau
|
आत्मन्विनः
ātmanvinaḥ
|
Instrumental |
आत्मन्विना
ātmanvinā
|
आत्मन्विभ्याम्
ātmanvibhyām
|
आत्मन्विभिः
ātmanvibhiḥ
|
Dativo |
आत्मन्विने
ātmanvine
|
आत्मन्विभ्याम्
ātmanvibhyām
|
आत्मन्विभ्यः
ātmanvibhyaḥ
|
Ablativo |
आत्मन्विनः
ātmanvinaḥ
|
आत्मन्विभ्याम्
ātmanvibhyām
|
आत्मन्विभ्यः
ātmanvibhyaḥ
|
Genitivo |
आत्मन्विनः
ātmanvinaḥ
|
आत्मन्विनोः
ātmanvinoḥ
|
आत्मन्विनाम्
ātmanvinām
|
Locativo |
आत्मन्विनि
ātmanvini
|
आत्मन्विनोः
ātmanvinoḥ
|
आत्मन्विषु
ātmanviṣu
|