Sanskrit tools

Sanskrit declension


Declension of आत्मन्विनी ātmanvinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आत्मन्विनी ātmanvinī
आत्मन्विन्यौ ātmanvinyau
आत्मन्विन्यः ātmanvinyaḥ
Vocative आत्मन्विनि ātmanvini
आत्मन्विन्यौ ātmanvinyau
आत्मन्विन्यः ātmanvinyaḥ
Accusative आत्मन्विनीम् ātmanvinīm
आत्मन्विन्यौ ātmanvinyau
आत्मन्विनीः ātmanvinīḥ
Instrumental आत्मन्विन्या ātmanvinyā
आत्मन्विनीभ्याम् ātmanvinībhyām
आत्मन्विनीभिः ātmanvinībhiḥ
Dative आत्मन्विन्यै ātmanvinyai
आत्मन्विनीभ्याम् ātmanvinībhyām
आत्मन्विनीभ्यः ātmanvinībhyaḥ
Ablative आत्मन्विन्याः ātmanvinyāḥ
आत्मन्विनीभ्याम् ātmanvinībhyām
आत्मन्विनीभ्यः ātmanvinībhyaḥ
Genitive आत्मन्विन्याः ātmanvinyāḥ
आत्मन्विन्योः ātmanvinyoḥ
आत्मन्विनीनाम् ātmanvinīnām
Locative आत्मन्विन्याम् ātmanvinyām
आत्मन्विन्योः ātmanvinyoḥ
आत्मन्विनीषु ātmanvinīṣu