Sanskrit tools

Sanskrit declension


Declension of आत्मन्विन् ātmanvin, n.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative आत्मन्वि ātmanvi
आत्मन्विनी ātmanvinī
आत्मन्वीनि ātmanvīni
Vocative आत्मन्वि ātmanvi
आत्मन्विन् ātmanvin
आत्मन्विनी ātmanvinī
आत्मन्वीनि ātmanvīni
Accusative आत्मन्वि ātmanvi
आत्मन्विनी ātmanvinī
आत्मन्वीनि ātmanvīni
Instrumental आत्मन्विना ātmanvinā
आत्मन्विभ्याम् ātmanvibhyām
आत्मन्विभिः ātmanvibhiḥ
Dative आत्मन्विने ātmanvine
आत्मन्विभ्याम् ātmanvibhyām
आत्मन्विभ्यः ātmanvibhyaḥ
Ablative आत्मन्विनः ātmanvinaḥ
आत्मन्विभ्याम् ātmanvibhyām
आत्मन्विभ्यः ātmanvibhyaḥ
Genitive आत्मन्विनः ātmanvinaḥ
आत्मन्विनोः ātmanvinoḥ
आत्मन्विनाम् ātmanvinām
Locative आत्मन्विनि ātmanvini
आत्मन्विनोः ātmanvinoḥ
आत्मन्विषु ātmanviṣu