| Singular | Dual | Plural | |
| Nominative |
आत्मन्वि
ātmanvi |
आत्मन्विनी
ātmanvinī |
आत्मन्वीनि
ātmanvīni |
| Vocative |
आत्मन्वि
ātmanvi आत्मन्विन् ātmanvin |
आत्मन्विनी
ātmanvinī |
आत्मन्वीनि
ātmanvīni |
| Accusative |
आत्मन्वि
ātmanvi |
आत्मन्विनी
ātmanvinī |
आत्मन्वीनि
ātmanvīni |
| Instrumental |
आत्मन्विना
ātmanvinā |
आत्मन्विभ्याम्
ātmanvibhyām |
आत्मन्विभिः
ātmanvibhiḥ |
| Dative |
आत्मन्विने
ātmanvine |
आत्मन्विभ्याम्
ātmanvibhyām |
आत्मन्विभ्यः
ātmanvibhyaḥ |
| Ablative |
आत्मन्विनः
ātmanvinaḥ |
आत्मन्विभ्याम्
ātmanvibhyām |
आत्मन्विभ्यः
ātmanvibhyaḥ |
| Genitive |
आत्मन्विनः
ātmanvinaḥ |
आत्मन्विनोः
ātmanvinoḥ |
आत्मन्विनाम्
ātmanvinām |
| Locative |
आत्मन्विनि
ātmanvini |
आत्मन्विनोः
ātmanvinoḥ |
आत्मन्विषु
ātmanviṣu |