Singular | Dual | Plural | |
Nominativo |
आत्मन्वि
ātmanvi |
आत्मन्विनी
ātmanvinī |
आत्मन्वीनि
ātmanvīni |
Vocativo |
आत्मन्वि
ātmanvi आत्मन्विन् ātmanvin |
आत्मन्विनी
ātmanvinī |
आत्मन्वीनि
ātmanvīni |
Acusativo |
आत्मन्वि
ātmanvi |
आत्मन्विनी
ātmanvinī |
आत्मन्वीनि
ātmanvīni |
Instrumental |
आत्मन्विना
ātmanvinā |
आत्मन्विभ्याम्
ātmanvibhyām |
आत्मन्विभिः
ātmanvibhiḥ |
Dativo |
आत्मन्विने
ātmanvine |
आत्मन्विभ्याम्
ātmanvibhyām |
आत्मन्विभ्यः
ātmanvibhyaḥ |
Ablativo |
आत्मन्विनः
ātmanvinaḥ |
आत्मन्विभ्याम्
ātmanvibhyām |
आत्मन्विभ्यः
ātmanvibhyaḥ |
Genitivo |
आत्मन्विनः
ātmanvinaḥ |
आत्मन्विनोः
ātmanvinoḥ |
आत्मन्विनाम्
ātmanvinām |
Locativo |
आत्मन्विनि
ātmanvini |
आत्मन्विनोः
ātmanvinoḥ |
आत्मन्विषु
ātmanviṣu |