Sanskrit tools

Sanskrit declension


Declension of आत्मकाम ātmakāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मकामम् ātmakāmam
आत्मकामे ātmakāme
आत्मकामानि ātmakāmāni
Vocative आत्मकाम ātmakāma
आत्मकामे ātmakāme
आत्मकामानि ātmakāmāni
Accusative आत्मकामम् ātmakāmam
आत्मकामे ātmakāme
आत्मकामानि ātmakāmāni
Instrumental आत्मकामेन ātmakāmena
आत्मकामाभ्याम् ātmakāmābhyām
आत्मकामैः ātmakāmaiḥ
Dative आत्मकामाय ātmakāmāya
आत्मकामाभ्याम् ātmakāmābhyām
आत्मकामेभ्यः ātmakāmebhyaḥ
Ablative आत्मकामात् ātmakāmāt
आत्मकामाभ्याम् ātmakāmābhyām
आत्मकामेभ्यः ātmakāmebhyaḥ
Genitive आत्मकामस्य ātmakāmasya
आत्मकामयोः ātmakāmayoḥ
आत्मकामानाम् ātmakāmānām
Locative आत्मकामे ātmakāme
आत्मकामयोः ātmakāmayoḥ
आत्मकामेषु ātmakāmeṣu