| Singular | Dual | Plural |
Nominativo |
आत्मकामम्
ātmakāmam
|
आत्मकामे
ātmakāme
|
आत्मकामानि
ātmakāmāni
|
Vocativo |
आत्मकाम
ātmakāma
|
आत्मकामे
ātmakāme
|
आत्मकामानि
ātmakāmāni
|
Acusativo |
आत्मकामम्
ātmakāmam
|
आत्मकामे
ātmakāme
|
आत्मकामानि
ātmakāmāni
|
Instrumental |
आत्मकामेन
ātmakāmena
|
आत्मकामाभ्याम्
ātmakāmābhyām
|
आत्मकामैः
ātmakāmaiḥ
|
Dativo |
आत्मकामाय
ātmakāmāya
|
आत्मकामाभ्याम्
ātmakāmābhyām
|
आत्मकामेभ्यः
ātmakāmebhyaḥ
|
Ablativo |
आत्मकामात्
ātmakāmāt
|
आत्मकामाभ्याम्
ātmakāmābhyām
|
आत्मकामेभ्यः
ātmakāmebhyaḥ
|
Genitivo |
आत्मकामस्य
ātmakāmasya
|
आत्मकामयोः
ātmakāmayoḥ
|
आत्मकामानाम्
ātmakāmānām
|
Locativo |
आत्मकामे
ātmakāme
|
आत्मकामयोः
ātmakāmayoḥ
|
आत्मकामेषु
ātmakāmeṣu
|