Sanskrit tools

Sanskrit declension


Declension of आत्मगता ātmagatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मगता ātmagatā
आत्मगते ātmagate
आत्मगताः ātmagatāḥ
Vocative आत्मगते ātmagate
आत्मगते ātmagate
आत्मगताः ātmagatāḥ
Accusative आत्मगताम् ātmagatām
आत्मगते ātmagate
आत्मगताः ātmagatāḥ
Instrumental आत्मगतया ātmagatayā
आत्मगताभ्याम् ātmagatābhyām
आत्मगताभिः ātmagatābhiḥ
Dative आत्मगतायै ātmagatāyai
आत्मगताभ्याम् ātmagatābhyām
आत्मगताभ्यः ātmagatābhyaḥ
Ablative आत्मगतायाः ātmagatāyāḥ
आत्मगताभ्याम् ātmagatābhyām
आत्मगताभ्यः ātmagatābhyaḥ
Genitive आत्मगतायाः ātmagatāyāḥ
आत्मगतयोः ātmagatayoḥ
आत्मगतानाम् ātmagatānām
Locative आत्मगतायाम् ātmagatāyām
आत्मगतयोः ātmagatayoḥ
आत्मगतासु ātmagatāsu