Sanskrit tools

Sanskrit declension


Declension of आत्मगति ātmagati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मगतिः ātmagatiḥ
आत्मगती ātmagatī
आत्मगतयः ātmagatayaḥ
Vocative आत्मगते ātmagate
आत्मगती ātmagatī
आत्मगतयः ātmagatayaḥ
Accusative आत्मगतिम् ātmagatim
आत्मगती ātmagatī
आत्मगतीः ātmagatīḥ
Instrumental आत्मगत्या ātmagatyā
आत्मगतिभ्याम् ātmagatibhyām
आत्मगतिभिः ātmagatibhiḥ
Dative आत्मगतये ātmagataye
आत्मगत्यै ātmagatyai
आत्मगतिभ्याम् ātmagatibhyām
आत्मगतिभ्यः ātmagatibhyaḥ
Ablative आत्मगतेः ātmagateḥ
आत्मगत्याः ātmagatyāḥ
आत्मगतिभ्याम् ātmagatibhyām
आत्मगतिभ्यः ātmagatibhyaḥ
Genitive आत्मगतेः ātmagateḥ
आत्मगत्याः ātmagatyāḥ
आत्मगत्योः ātmagatyoḥ
आत्मगतीनाम् ātmagatīnām
Locative आत्मगतौ ātmagatau
आत्मगत्याम् ātmagatyām
आत्मगत्योः ātmagatyoḥ
आत्मगतिषु ātmagatiṣu