Singular | Dual | Plural | |
Nominativo |
आत्मगतिः
ātmagatiḥ |
आत्मगती
ātmagatī |
आत्मगतयः
ātmagatayaḥ |
Vocativo |
आत्मगते
ātmagate |
आत्मगती
ātmagatī |
आत्मगतयः
ātmagatayaḥ |
Acusativo |
आत्मगतिम्
ātmagatim |
आत्मगती
ātmagatī |
आत्मगतीः
ātmagatīḥ |
Instrumental |
आत्मगत्या
ātmagatyā |
आत्मगतिभ्याम्
ātmagatibhyām |
आत्मगतिभिः
ātmagatibhiḥ |
Dativo |
आत्मगतये
ātmagataye आत्मगत्यै ātmagatyai |
आत्मगतिभ्याम्
ātmagatibhyām |
आत्मगतिभ्यः
ātmagatibhyaḥ |
Ablativo |
आत्मगतेः
ātmagateḥ आत्मगत्याः ātmagatyāḥ |
आत्मगतिभ्याम्
ātmagatibhyām |
आत्मगतिभ्यः
ātmagatibhyaḥ |
Genitivo |
आत्मगतेः
ātmagateḥ आत्मगत्याः ātmagatyāḥ |
आत्मगत्योः
ātmagatyoḥ |
आत्मगतीनाम्
ātmagatīnām |
Locativo |
आत्मगतौ
ātmagatau आत्मगत्याम् ātmagatyām |
आत्मगत्योः
ātmagatyoḥ |
आत्मगतिषु
ātmagatiṣu |