| Singular | Dual | Plural |
Nominative |
आत्मग्राही
ātmagrāhī
|
आत्मग्राहिणौ
ātmagrāhiṇau
|
आत्मग्राहिणः
ātmagrāhiṇaḥ
|
Vocative |
आत्मग्राहिन्
ātmagrāhin
|
आत्मग्राहिणौ
ātmagrāhiṇau
|
आत्मग्राहिणः
ātmagrāhiṇaḥ
|
Accusative |
आत्मग्राहिणम्
ātmagrāhiṇam
|
आत्मग्राहिणौ
ātmagrāhiṇau
|
आत्मग्राहिणः
ātmagrāhiṇaḥ
|
Instrumental |
आत्मग्राहिणा
ātmagrāhiṇā
|
आत्मग्राहिभ्याम्
ātmagrāhibhyām
|
आत्मग्राहिभिः
ātmagrāhibhiḥ
|
Dative |
आत्मग्राहिणे
ātmagrāhiṇe
|
आत्मग्राहिभ्याम्
ātmagrāhibhyām
|
आत्मग्राहिभ्यः
ātmagrāhibhyaḥ
|
Ablative |
आत्मग्राहिणः
ātmagrāhiṇaḥ
|
आत्मग्राहिभ्याम्
ātmagrāhibhyām
|
आत्मग्राहिभ्यः
ātmagrāhibhyaḥ
|
Genitive |
आत्मग्राहिणः
ātmagrāhiṇaḥ
|
आत्मग्राहिणोः
ātmagrāhiṇoḥ
|
आत्मग्राहिणम्
ātmagrāhiṇam
|
Locative |
आत्मग्राहिणि
ātmagrāhiṇi
|
आत्मग्राहिणोः
ātmagrāhiṇoḥ
|
आत्मग्राहिषु
ātmagrāhiṣu
|