| Singular | Dual | Plural |
Nominativo |
आत्मग्राही
ātmagrāhī
|
आत्मग्राहिणौ
ātmagrāhiṇau
|
आत्मग्राहिणः
ātmagrāhiṇaḥ
|
Vocativo |
आत्मग्राहिन्
ātmagrāhin
|
आत्मग्राहिणौ
ātmagrāhiṇau
|
आत्मग्राहिणः
ātmagrāhiṇaḥ
|
Acusativo |
आत्मग्राहिणम्
ātmagrāhiṇam
|
आत्मग्राहिणौ
ātmagrāhiṇau
|
आत्मग्राहिणः
ātmagrāhiṇaḥ
|
Instrumental |
आत्मग्राहिणा
ātmagrāhiṇā
|
आत्मग्राहिभ्याम्
ātmagrāhibhyām
|
आत्मग्राहिभिः
ātmagrāhibhiḥ
|
Dativo |
आत्मग्राहिणे
ātmagrāhiṇe
|
आत्मग्राहिभ्याम्
ātmagrāhibhyām
|
आत्मग्राहिभ्यः
ātmagrāhibhyaḥ
|
Ablativo |
आत्मग्राहिणः
ātmagrāhiṇaḥ
|
आत्मग्राहिभ्याम्
ātmagrāhibhyām
|
आत्मग्राहिभ्यः
ātmagrāhibhyaḥ
|
Genitivo |
आत्मग्राहिणः
ātmagrāhiṇaḥ
|
आत्मग्राहिणोः
ātmagrāhiṇoḥ
|
आत्मग्राहिणम्
ātmagrāhiṇam
|
Locativo |
आत्मग्राहिणि
ātmagrāhiṇi
|
आत्मग्राहिणोः
ātmagrāhiṇoḥ
|
आत्मग्राहिषु
ātmagrāhiṣu
|