Sanskrit tools

Sanskrit declension


Declension of आत्मग्राहिणी ātmagrāhiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आत्मग्राहिणी ātmagrāhiṇī
आत्मग्राहिण्यौ ātmagrāhiṇyau
आत्मग्राहिण्यः ātmagrāhiṇyaḥ
Vocative आत्मग्राहिणि ātmagrāhiṇi
आत्मग्राहिण्यौ ātmagrāhiṇyau
आत्मग्राहिण्यः ātmagrāhiṇyaḥ
Accusative आत्मग्राहिणीम् ātmagrāhiṇīm
आत्मग्राहिण्यौ ātmagrāhiṇyau
आत्मग्राहिणीः ātmagrāhiṇīḥ
Instrumental आत्मग्राहिण्या ātmagrāhiṇyā
आत्मग्राहिणीभ्याम् ātmagrāhiṇībhyām
आत्मग्राहिणीभिः ātmagrāhiṇībhiḥ
Dative आत्मग्राहिण्यै ātmagrāhiṇyai
आत्मग्राहिणीभ्याम् ātmagrāhiṇībhyām
आत्मग्राहिणीभ्यः ātmagrāhiṇībhyaḥ
Ablative आत्मग्राहिण्याः ātmagrāhiṇyāḥ
आत्मग्राहिणीभ्याम् ātmagrāhiṇībhyām
आत्मग्राहिणीभ्यः ātmagrāhiṇībhyaḥ
Genitive आत्मग्राहिण्याः ātmagrāhiṇyāḥ
आत्मग्राहिण्योः ātmagrāhiṇyoḥ
आत्मग्राहिणीनाम् ātmagrāhiṇīnām
Locative आत्मग्राहिण्याम् ātmagrāhiṇyām
आत्मग्राहिण्योः ātmagrāhiṇyoḥ
आत्मग्राहिणीषु ātmagrāhiṇīṣu