| Singular | Dual | Plural |
Nominative |
आत्मग्राहिणी
ātmagrāhiṇī
|
आत्मग्राहिण्यौ
ātmagrāhiṇyau
|
आत्मग्राहिण्यः
ātmagrāhiṇyaḥ
|
Vocative |
आत्मग्राहिणि
ātmagrāhiṇi
|
आत्मग्राहिण्यौ
ātmagrāhiṇyau
|
आत्मग्राहिण्यः
ātmagrāhiṇyaḥ
|
Accusative |
आत्मग्राहिणीम्
ātmagrāhiṇīm
|
आत्मग्राहिण्यौ
ātmagrāhiṇyau
|
आत्मग्राहिणीः
ātmagrāhiṇīḥ
|
Instrumental |
आत्मग्राहिण्या
ātmagrāhiṇyā
|
आत्मग्राहिणीभ्याम्
ātmagrāhiṇībhyām
|
आत्मग्राहिणीभिः
ātmagrāhiṇībhiḥ
|
Dative |
आत्मग्राहिण्यै
ātmagrāhiṇyai
|
आत्मग्राहिणीभ्याम्
ātmagrāhiṇībhyām
|
आत्मग्राहिणीभ्यः
ātmagrāhiṇībhyaḥ
|
Ablative |
आत्मग्राहिण्याः
ātmagrāhiṇyāḥ
|
आत्मग्राहिणीभ्याम्
ātmagrāhiṇībhyām
|
आत्मग्राहिणीभ्यः
ātmagrāhiṇībhyaḥ
|
Genitive |
आत्मग्राहिण्याः
ātmagrāhiṇyāḥ
|
आत्मग्राहिण्योः
ātmagrāhiṇyoḥ
|
आत्मग्राहिणीनाम्
ātmagrāhiṇīnām
|
Locative |
आत्मग्राहिण्याम्
ātmagrāhiṇyām
|
आत्मग्राहिण्योः
ātmagrāhiṇyoḥ
|
आत्मग्राहिणीषु
ātmagrāhiṇīṣu
|