Sanskrit tools

Sanskrit declension


Declension of आत्मघोष ātmaghoṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मघोषः ātmaghoṣaḥ
आत्मघोषौ ātmaghoṣau
आत्मघोषाः ātmaghoṣāḥ
Vocative आत्मघोष ātmaghoṣa
आत्मघोषौ ātmaghoṣau
आत्मघोषाः ātmaghoṣāḥ
Accusative आत्मघोषम् ātmaghoṣam
आत्मघोषौ ātmaghoṣau
आत्मघोषान् ātmaghoṣān
Instrumental आत्मघोषेण ātmaghoṣeṇa
आत्मघोषाभ्याम् ātmaghoṣābhyām
आत्मघोषैः ātmaghoṣaiḥ
Dative आत्मघोषाय ātmaghoṣāya
आत्मघोषाभ्याम् ātmaghoṣābhyām
आत्मघोषेभ्यः ātmaghoṣebhyaḥ
Ablative आत्मघोषात् ātmaghoṣāt
आत्मघोषाभ्याम् ātmaghoṣābhyām
आत्मघोषेभ्यः ātmaghoṣebhyaḥ
Genitive आत्मघोषस्य ātmaghoṣasya
आत्मघोषयोः ātmaghoṣayoḥ
आत्मघोषाणाम् ātmaghoṣāṇām
Locative आत्मघोषे ātmaghoṣe
आत्मघोषयोः ātmaghoṣayoḥ
आत्मघोषेषु ātmaghoṣeṣu