| Singular | Dual | Plural |
Nominativo |
आत्मघोषः
ātmaghoṣaḥ
|
आत्मघोषौ
ātmaghoṣau
|
आत्मघोषाः
ātmaghoṣāḥ
|
Vocativo |
आत्मघोष
ātmaghoṣa
|
आत्मघोषौ
ātmaghoṣau
|
आत्मघोषाः
ātmaghoṣāḥ
|
Acusativo |
आत्मघोषम्
ātmaghoṣam
|
आत्मघोषौ
ātmaghoṣau
|
आत्मघोषान्
ātmaghoṣān
|
Instrumental |
आत्मघोषेण
ātmaghoṣeṇa
|
आत्मघोषाभ्याम्
ātmaghoṣābhyām
|
आत्मघोषैः
ātmaghoṣaiḥ
|
Dativo |
आत्मघोषाय
ātmaghoṣāya
|
आत्मघोषाभ्याम्
ātmaghoṣābhyām
|
आत्मघोषेभ्यः
ātmaghoṣebhyaḥ
|
Ablativo |
आत्मघोषात्
ātmaghoṣāt
|
आत्मघोषाभ्याम्
ātmaghoṣābhyām
|
आत्मघोषेभ्यः
ātmaghoṣebhyaḥ
|
Genitivo |
आत्मघोषस्य
ātmaghoṣasya
|
आत्मघोषयोः
ātmaghoṣayoḥ
|
आत्मघोषाणाम्
ātmaghoṣāṇām
|
Locativo |
आत्मघोषे
ātmaghoṣe
|
आत्मघोषयोः
ātmaghoṣayoḥ
|
आत्मघोषेषु
ātmaghoṣeṣu
|