Sanskrit tools

Sanskrit declension


Declension of आत्मचतुर्था ātmacaturthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मचतुर्था ātmacaturthā
आत्मचतुर्थे ātmacaturthe
आत्मचतुर्थाः ātmacaturthāḥ
Vocative आत्मचतुर्थे ātmacaturthe
आत्मचतुर्थे ātmacaturthe
आत्मचतुर्थाः ātmacaturthāḥ
Accusative आत्मचतुर्थाम् ātmacaturthām
आत्मचतुर्थे ātmacaturthe
आत्मचतुर्थाः ātmacaturthāḥ
Instrumental आत्मचतुर्थया ātmacaturthayā
आत्मचतुर्थाभ्याम् ātmacaturthābhyām
आत्मचतुर्थाभिः ātmacaturthābhiḥ
Dative आत्मचतुर्थायै ātmacaturthāyai
आत्मचतुर्थाभ्याम् ātmacaturthābhyām
आत्मचतुर्थाभ्यः ātmacaturthābhyaḥ
Ablative आत्मचतुर्थायाः ātmacaturthāyāḥ
आत्मचतुर्थाभ्याम् ātmacaturthābhyām
आत्मचतुर्थाभ्यः ātmacaturthābhyaḥ
Genitive आत्मचतुर्थायाः ātmacaturthāyāḥ
आत्मचतुर्थयोः ātmacaturthayoḥ
आत्मचतुर्थानाम् ātmacaturthānām
Locative आत्मचतुर्थायाम् ātmacaturthāyām
आत्मचतुर्थयोः ātmacaturthayoḥ
आत्मचतुर्थासु ātmacaturthāsu