| Singular | Dual | Plural |
Nominativo |
आत्मचतुर्था
ātmacaturthā
|
आत्मचतुर्थे
ātmacaturthe
|
आत्मचतुर्थाः
ātmacaturthāḥ
|
Vocativo |
आत्मचतुर्थे
ātmacaturthe
|
आत्मचतुर्थे
ātmacaturthe
|
आत्मचतुर्थाः
ātmacaturthāḥ
|
Acusativo |
आत्मचतुर्थाम्
ātmacaturthām
|
आत्मचतुर्थे
ātmacaturthe
|
आत्मचतुर्थाः
ātmacaturthāḥ
|
Instrumental |
आत्मचतुर्थया
ātmacaturthayā
|
आत्मचतुर्थाभ्याम्
ātmacaturthābhyām
|
आत्मचतुर्थाभिः
ātmacaturthābhiḥ
|
Dativo |
आत्मचतुर्थायै
ātmacaturthāyai
|
आत्मचतुर्थाभ्याम्
ātmacaturthābhyām
|
आत्मचतुर्थाभ्यः
ātmacaturthābhyaḥ
|
Ablativo |
आत्मचतुर्थायाः
ātmacaturthāyāḥ
|
आत्मचतुर्थाभ्याम्
ātmacaturthābhyām
|
आत्मचतुर्थाभ्यः
ātmacaturthābhyaḥ
|
Genitivo |
आत्मचतुर्थायाः
ātmacaturthāyāḥ
|
आत्मचतुर्थयोः
ātmacaturthayoḥ
|
आत्मचतुर्थानाम्
ātmacaturthānām
|
Locativo |
आत्मचतुर्थायाम्
ātmacaturthāyām
|
आत्मचतुर्थयोः
ātmacaturthayoḥ
|
आत्मचतुर्थासु
ātmacaturthāsu
|