Sanskrit tools

Sanskrit declension


Declension of आत्मच्छन्दतीर्थ ātmacchandatīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मच्छन्दतीर्थम् ātmacchandatīrtham
आत्मच्छन्दतीर्थे ātmacchandatīrthe
आत्मच्छन्दतीर्थानि ātmacchandatīrthāni
Vocative आत्मच्छन्दतीर्थ ātmacchandatīrtha
आत्मच्छन्दतीर्थे ātmacchandatīrthe
आत्मच्छन्दतीर्थानि ātmacchandatīrthāni
Accusative आत्मच्छन्दतीर्थम् ātmacchandatīrtham
आत्मच्छन्दतीर्थे ātmacchandatīrthe
आत्मच्छन्दतीर्थानि ātmacchandatīrthāni
Instrumental आत्मच्छन्दतीर्थेन ātmacchandatīrthena
आत्मच्छन्दतीर्थाभ्याम् ātmacchandatīrthābhyām
आत्मच्छन्दतीर्थैः ātmacchandatīrthaiḥ
Dative आत्मच्छन्दतीर्थाय ātmacchandatīrthāya
आत्मच्छन्दतीर्थाभ्याम् ātmacchandatīrthābhyām
आत्मच्छन्दतीर्थेभ्यः ātmacchandatīrthebhyaḥ
Ablative आत्मच्छन्दतीर्थात् ātmacchandatīrthāt
आत्मच्छन्दतीर्थाभ्याम् ātmacchandatīrthābhyām
आत्मच्छन्दतीर्थेभ्यः ātmacchandatīrthebhyaḥ
Genitive आत्मच्छन्दतीर्थस्य ātmacchandatīrthasya
आत्मच्छन्दतीर्थयोः ātmacchandatīrthayoḥ
आत्मच्छन्दतीर्थानाम् ātmacchandatīrthānām
Locative आत्मच्छन्दतीर्थे ātmacchandatīrthe
आत्मच्छन्दतीर्थयोः ātmacchandatīrthayoḥ
आत्मच्छन्दतीर्थेषु ātmacchandatīrtheṣu