| Singular | Dual | Plural |
Nominativo |
आत्मच्छन्दतीर्थम्
ātmacchandatīrtham
|
आत्मच्छन्दतीर्थे
ātmacchandatīrthe
|
आत्मच्छन्दतीर्थानि
ātmacchandatīrthāni
|
Vocativo |
आत्मच्छन्दतीर्थ
ātmacchandatīrtha
|
आत्मच्छन्दतीर्थे
ātmacchandatīrthe
|
आत्मच्छन्दतीर्थानि
ātmacchandatīrthāni
|
Acusativo |
आत्मच्छन्दतीर्थम्
ātmacchandatīrtham
|
आत्मच्छन्दतीर्थे
ātmacchandatīrthe
|
आत्मच्छन्दतीर्थानि
ātmacchandatīrthāni
|
Instrumental |
आत्मच्छन्दतीर्थेन
ātmacchandatīrthena
|
आत्मच्छन्दतीर्थाभ्याम्
ātmacchandatīrthābhyām
|
आत्मच्छन्दतीर्थैः
ātmacchandatīrthaiḥ
|
Dativo |
आत्मच्छन्दतीर्थाय
ātmacchandatīrthāya
|
आत्मच्छन्दतीर्थाभ्याम्
ātmacchandatīrthābhyām
|
आत्मच्छन्दतीर्थेभ्यः
ātmacchandatīrthebhyaḥ
|
Ablativo |
आत्मच्छन्दतीर्थात्
ātmacchandatīrthāt
|
आत्मच्छन्दतीर्थाभ्याम्
ātmacchandatīrthābhyām
|
आत्मच्छन्दतीर्थेभ्यः
ātmacchandatīrthebhyaḥ
|
Genitivo |
आत्मच्छन्दतीर्थस्य
ātmacchandatīrthasya
|
आत्मच्छन्दतीर्थयोः
ātmacchandatīrthayoḥ
|
आत्मच्छन्दतीर्थानाम्
ātmacchandatīrthānām
|
Locativo |
आत्मच्छन्दतीर्थे
ātmacchandatīrthe
|
आत्मच्छन्दतीर्थयोः
ātmacchandatīrthayoḥ
|
आत्मच्छन्दतीर्थेषु
ātmacchandatīrtheṣu
|