Sanskrit tools

Sanskrit declension


Declension of आत्मतन्त्रा ātmatantrā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मतन्त्रा ātmatantrā
आत्मतन्त्रे ātmatantre
आत्मतन्त्राः ātmatantrāḥ
Vocative आत्मतन्त्रे ātmatantre
आत्मतन्त्रे ātmatantre
आत्मतन्त्राः ātmatantrāḥ
Accusative आत्मतन्त्राम् ātmatantrām
आत्मतन्त्रे ātmatantre
आत्मतन्त्राः ātmatantrāḥ
Instrumental आत्मतन्त्रया ātmatantrayā
आत्मतन्त्राभ्याम् ātmatantrābhyām
आत्मतन्त्राभिः ātmatantrābhiḥ
Dative आत्मतन्त्रायै ātmatantrāyai
आत्मतन्त्राभ्याम् ātmatantrābhyām
आत्मतन्त्राभ्यः ātmatantrābhyaḥ
Ablative आत्मतन्त्रायाः ātmatantrāyāḥ
आत्मतन्त्राभ्याम् ātmatantrābhyām
आत्मतन्त्राभ्यः ātmatantrābhyaḥ
Genitive आत्मतन्त्रायाः ātmatantrāyāḥ
आत्मतन्त्रयोः ātmatantrayoḥ
आत्मतन्त्राणाम् ātmatantrāṇām
Locative आत्मतन्त्रायाम् ātmatantrāyām
आत्मतन्त्रयोः ātmatantrayoḥ
आत्मतन्त्रासु ātmatantrāsu