| Singular | Dual | Plural |
Nominativo |
आत्मतन्त्रा
ātmatantrā
|
आत्मतन्त्रे
ātmatantre
|
आत्मतन्त्राः
ātmatantrāḥ
|
Vocativo |
आत्मतन्त्रे
ātmatantre
|
आत्मतन्त्रे
ātmatantre
|
आत्मतन्त्राः
ātmatantrāḥ
|
Acusativo |
आत्मतन्त्राम्
ātmatantrām
|
आत्मतन्त्रे
ātmatantre
|
आत्मतन्त्राः
ātmatantrāḥ
|
Instrumental |
आत्मतन्त्रया
ātmatantrayā
|
आत्मतन्त्राभ्याम्
ātmatantrābhyām
|
आत्मतन्त्राभिः
ātmatantrābhiḥ
|
Dativo |
आत्मतन्त्रायै
ātmatantrāyai
|
आत्मतन्त्राभ्याम्
ātmatantrābhyām
|
आत्मतन्त्राभ्यः
ātmatantrābhyaḥ
|
Ablativo |
आत्मतन्त्रायाः
ātmatantrāyāḥ
|
आत्मतन्त्राभ्याम्
ātmatantrābhyām
|
आत्मतन्त्राभ्यः
ātmatantrābhyaḥ
|
Genitivo |
आत्मतन्त्रायाः
ātmatantrāyāḥ
|
आत्मतन्त्रयोः
ātmatantrayoḥ
|
आत्मतन्त्राणाम्
ātmatantrāṇām
|
Locativo |
आत्मतन्त्रायाम्
ātmatantrāyām
|
आत्मतन्त्रयोः
ātmatantrayoḥ
|
आत्मतन्त्रासु
ātmatantrāsu
|