Sanskrit tools

Sanskrit declension


Declension of आत्मता ātmatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मता ātmatā
आत्मते ātmate
आत्मताः ātmatāḥ
Vocative आत्मते ātmate
आत्मते ātmate
आत्मताः ātmatāḥ
Accusative आत्मताम् ātmatām
आत्मते ātmate
आत्मताः ātmatāḥ
Instrumental आत्मतया ātmatayā
आत्मताभ्याम् ātmatābhyām
आत्मताभिः ātmatābhiḥ
Dative आत्मतायै ātmatāyai
आत्मताभ्याम् ātmatābhyām
आत्मताभ्यः ātmatābhyaḥ
Ablative आत्मतायाः ātmatāyāḥ
आत्मताभ्याम् ātmatābhyām
आत्मताभ्यः ātmatābhyaḥ
Genitive आत्मतायाः ātmatāyāḥ
आत्मतयोः ātmatayoḥ
आत्मतानाम् ātmatānām
Locative आत्मतायाम् ātmatāyām
आत्मतयोः ātmatayoḥ
आत्मतासु ātmatāsu