| Singular | Dual | Plural | |
| Nominativo |
आत्मता
ātmatā |
आत्मते
ātmate |
आत्मताः
ātmatāḥ |
| Vocativo |
आत्मते
ātmate |
आत्मते
ātmate |
आत्मताः
ātmatāḥ |
| Acusativo |
आत्मताम्
ātmatām |
आत्मते
ātmate |
आत्मताः
ātmatāḥ |
| Instrumental |
आत्मतया
ātmatayā |
आत्मताभ्याम्
ātmatābhyām |
आत्मताभिः
ātmatābhiḥ |
| Dativo |
आत्मतायै
ātmatāyai |
आत्मताभ्याम्
ātmatābhyām |
आत्मताभ्यः
ātmatābhyaḥ |
| Ablativo |
आत्मतायाः
ātmatāyāḥ |
आत्मताभ्याम्
ātmatābhyām |
आत्मताभ्यः
ātmatābhyaḥ |
| Genitivo |
आत्मतायाः
ātmatāyāḥ |
आत्मतयोः
ātmatayoḥ |
आत्मतानाम्
ātmatānām |
| Locativo |
आत्मतायाम्
ātmatāyām |
आत्मतयोः
ātmatayoḥ |
आत्मतासु
ātmatāsu |