Sanskrit tools

Sanskrit declension


Declension of आत्मतृप्ता ātmatṛptā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मतृप्ता ātmatṛptā
आत्मतृप्ते ātmatṛpte
आत्मतृप्ताः ātmatṛptāḥ
Vocative आत्मतृप्ते ātmatṛpte
आत्मतृप्ते ātmatṛpte
आत्मतृप्ताः ātmatṛptāḥ
Accusative आत्मतृप्ताम् ātmatṛptām
आत्मतृप्ते ātmatṛpte
आत्मतृप्ताः ātmatṛptāḥ
Instrumental आत्मतृप्तया ātmatṛptayā
आत्मतृप्ताभ्याम् ātmatṛptābhyām
आत्मतृप्ताभिः ātmatṛptābhiḥ
Dative आत्मतृप्तायै ātmatṛptāyai
आत्मतृप्ताभ्याम् ātmatṛptābhyām
आत्मतृप्ताभ्यः ātmatṛptābhyaḥ
Ablative आत्मतृप्तायाः ātmatṛptāyāḥ
आत्मतृप्ताभ्याम् ātmatṛptābhyām
आत्मतृप्ताभ्यः ātmatṛptābhyaḥ
Genitive आत्मतृप्तायाः ātmatṛptāyāḥ
आत्मतृप्तयोः ātmatṛptayoḥ
आत्मतृप्तानाम् ātmatṛptānām
Locative आत्मतृप्तायाम् ātmatṛptāyām
आत्मतृप्तयोः ātmatṛptayoḥ
आत्मतृप्तासु ātmatṛptāsu