| Singular | Dual | Plural |
Nominativo |
आत्मतृप्ता
ātmatṛptā
|
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्ताः
ātmatṛptāḥ
|
Vocativo |
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्ताः
ātmatṛptāḥ
|
Acusativo |
आत्मतृप्ताम्
ātmatṛptām
|
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्ताः
ātmatṛptāḥ
|
Instrumental |
आत्मतृप्तया
ātmatṛptayā
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्ताभिः
ātmatṛptābhiḥ
|
Dativo |
आत्मतृप्तायै
ātmatṛptāyai
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्ताभ्यः
ātmatṛptābhyaḥ
|
Ablativo |
आत्मतृप्तायाः
ātmatṛptāyāḥ
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्ताभ्यः
ātmatṛptābhyaḥ
|
Genitivo |
आत्मतृप्तायाः
ātmatṛptāyāḥ
|
आत्मतृप्तयोः
ātmatṛptayoḥ
|
आत्मतृप्तानाम्
ātmatṛptānām
|
Locativo |
आत्मतृप्तायाम्
ātmatṛptāyām
|
आत्मतृप्तयोः
ātmatṛptayoḥ
|
आत्मतृप्तासु
ātmatṛptāsu
|