| Singular | Dual | Plural |
| Nominativo |
आत्मतृप्ता
ātmatṛptā
|
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्ताः
ātmatṛptāḥ
|
| Vocativo |
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्ताः
ātmatṛptāḥ
|
| Acusativo |
आत्मतृप्ताम्
ātmatṛptām
|
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्ताः
ātmatṛptāḥ
|
| Instrumental |
आत्मतृप्तया
ātmatṛptayā
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्ताभिः
ātmatṛptābhiḥ
|
| Dativo |
आत्मतृप्तायै
ātmatṛptāyai
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्ताभ्यः
ātmatṛptābhyaḥ
|
| Ablativo |
आत्मतृप्तायाः
ātmatṛptāyāḥ
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्ताभ्यः
ātmatṛptābhyaḥ
|
| Genitivo |
आत्मतृप्तायाः
ātmatṛptāyāḥ
|
आत्मतृप्तयोः
ātmatṛptayoḥ
|
आत्मतृप्तानाम्
ātmatṛptānām
|
| Locativo |
आत्मतृप्तायाम्
ātmatṛptāyām
|
आत्मतृप्तयोः
ātmatṛptayoḥ
|
आत्मतृप्तासु
ātmatṛptāsu
|