Sanskrit tools

Sanskrit declension


Declension of आत्मतृप्त ātmatṛpta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मतृप्तम् ātmatṛptam
आत्मतृप्ते ātmatṛpte
आत्मतृप्तानि ātmatṛptāni
Vocative आत्मतृप्त ātmatṛpta
आत्मतृप्ते ātmatṛpte
आत्मतृप्तानि ātmatṛptāni
Accusative आत्मतृप्तम् ātmatṛptam
आत्मतृप्ते ātmatṛpte
आत्मतृप्तानि ātmatṛptāni
Instrumental आत्मतृप्तेन ātmatṛptena
आत्मतृप्ताभ्याम् ātmatṛptābhyām
आत्मतृप्तैः ātmatṛptaiḥ
Dative आत्मतृप्ताय ātmatṛptāya
आत्मतृप्ताभ्याम् ātmatṛptābhyām
आत्मतृप्तेभ्यः ātmatṛptebhyaḥ
Ablative आत्मतृप्तात् ātmatṛptāt
आत्मतृप्ताभ्याम् ātmatṛptābhyām
आत्मतृप्तेभ्यः ātmatṛptebhyaḥ
Genitive आत्मतृप्तस्य ātmatṛptasya
आत्मतृप्तयोः ātmatṛptayoḥ
आत्मतृप्तानाम् ātmatṛptānām
Locative आत्मतृप्ते ātmatṛpte
आत्मतृप्तयोः ātmatṛptayoḥ
आत्मतृप्तेषु ātmatṛpteṣu