| Singular | Dual | Plural |
| Nominativo |
आत्मतृप्तम्
ātmatṛptam
|
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्तानि
ātmatṛptāni
|
| Vocativo |
आत्मतृप्त
ātmatṛpta
|
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्तानि
ātmatṛptāni
|
| Acusativo |
आत्मतृप्तम्
ātmatṛptam
|
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्तानि
ātmatṛptāni
|
| Instrumental |
आत्मतृप्तेन
ātmatṛptena
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्तैः
ātmatṛptaiḥ
|
| Dativo |
आत्मतृप्ताय
ātmatṛptāya
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्तेभ्यः
ātmatṛptebhyaḥ
|
| Ablativo |
आत्मतृप्तात्
ātmatṛptāt
|
आत्मतृप्ताभ्याम्
ātmatṛptābhyām
|
आत्मतृप्तेभ्यः
ātmatṛptebhyaḥ
|
| Genitivo |
आत्मतृप्तस्य
ātmatṛptasya
|
आत्मतृप्तयोः
ātmatṛptayoḥ
|
आत्मतृप्तानाम्
ātmatṛptānām
|
| Locativo |
आत्मतृप्ते
ātmatṛpte
|
आत्मतृप्तयोः
ātmatṛptayoḥ
|
आत्मतृप्तेषु
ātmatṛpteṣu
|