Sanskrit tools

Sanskrit declension


Declension of आत्मत्यागिनी ātmatyāginī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आत्मत्यागिनी ātmatyāginī
आत्मत्यागिन्यौ ātmatyāginyau
आत्मत्यागिन्यः ātmatyāginyaḥ
Vocative आत्मत्यागिनि ātmatyāgini
आत्मत्यागिन्यौ ātmatyāginyau
आत्मत्यागिन्यः ātmatyāginyaḥ
Accusative आत्मत्यागिनीम् ātmatyāginīm
आत्मत्यागिन्यौ ātmatyāginyau
आत्मत्यागिनीः ātmatyāginīḥ
Instrumental आत्मत्यागिन्या ātmatyāginyā
आत्मत्यागिनीभ्याम् ātmatyāginībhyām
आत्मत्यागिनीभिः ātmatyāginībhiḥ
Dative आत्मत्यागिन्यै ātmatyāginyai
आत्मत्यागिनीभ्याम् ātmatyāginībhyām
आत्मत्यागिनीभ्यः ātmatyāginībhyaḥ
Ablative आत्मत्यागिन्याः ātmatyāginyāḥ
आत्मत्यागिनीभ्याम् ātmatyāginībhyām
आत्मत्यागिनीभ्यः ātmatyāginībhyaḥ
Genitive आत्मत्यागिन्याः ātmatyāginyāḥ
आत्मत्यागिन्योः ātmatyāginyoḥ
आत्मत्यागिनीनाम् ātmatyāginīnām
Locative आत्मत्यागिन्याम् ātmatyāginyām
आत्मत्यागिन्योः ātmatyāginyoḥ
आत्मत्यागिनीषु ātmatyāginīṣu