Sanskrit tools

Sanskrit declension


Declension of आत्मदक्षिण ātmadakṣiṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मदक्षिणः ātmadakṣiṇaḥ
आत्मदक्षिणौ ātmadakṣiṇau
आत्मदक्षिणाः ātmadakṣiṇāḥ
Vocative आत्मदक्षिण ātmadakṣiṇa
आत्मदक्षिणौ ātmadakṣiṇau
आत्मदक्षिणाः ātmadakṣiṇāḥ
Accusative आत्मदक्षिणम् ātmadakṣiṇam
आत्मदक्षिणौ ātmadakṣiṇau
आत्मदक्षिणान् ātmadakṣiṇān
Instrumental आत्मदक्षिणेन ātmadakṣiṇena
आत्मदक्षिणाभ्याम् ātmadakṣiṇābhyām
आत्मदक्षिणैः ātmadakṣiṇaiḥ
Dative आत्मदक्षिणाय ātmadakṣiṇāya
आत्मदक्षिणाभ्याम् ātmadakṣiṇābhyām
आत्मदक्षिणेभ्यः ātmadakṣiṇebhyaḥ
Ablative आत्मदक्षिणात् ātmadakṣiṇāt
आत्मदक्षिणाभ्याम् ātmadakṣiṇābhyām
आत्मदक्षिणेभ्यः ātmadakṣiṇebhyaḥ
Genitive आत्मदक्षिणस्य ātmadakṣiṇasya
आत्मदक्षिणयोः ātmadakṣiṇayoḥ
आत्मदक्षिणानाम् ātmadakṣiṇānām
Locative आत्मदक्षिणे ātmadakṣiṇe
आत्मदक्षिणयोः ātmadakṣiṇayoḥ
आत्मदक्षिणेषु ātmadakṣiṇeṣu