| Singular | Dual | Plural |
Nominativo |
आत्मदक्षिणः
ātmadakṣiṇaḥ
|
आत्मदक्षिणौ
ātmadakṣiṇau
|
आत्मदक्षिणाः
ātmadakṣiṇāḥ
|
Vocativo |
आत्मदक्षिण
ātmadakṣiṇa
|
आत्मदक्षिणौ
ātmadakṣiṇau
|
आत्मदक्षिणाः
ātmadakṣiṇāḥ
|
Acusativo |
आत्मदक्षिणम्
ātmadakṣiṇam
|
आत्मदक्षिणौ
ātmadakṣiṇau
|
आत्मदक्षिणान्
ātmadakṣiṇān
|
Instrumental |
आत्मदक्षिणेन
ātmadakṣiṇena
|
आत्मदक्षिणाभ्याम्
ātmadakṣiṇābhyām
|
आत्मदक्षिणैः
ātmadakṣiṇaiḥ
|
Dativo |
आत्मदक्षिणाय
ātmadakṣiṇāya
|
आत्मदक्षिणाभ्याम्
ātmadakṣiṇābhyām
|
आत्मदक्षिणेभ्यः
ātmadakṣiṇebhyaḥ
|
Ablativo |
आत्मदक्षिणात्
ātmadakṣiṇāt
|
आत्मदक्षिणाभ्याम्
ātmadakṣiṇābhyām
|
आत्मदक्षिणेभ्यः
ātmadakṣiṇebhyaḥ
|
Genitivo |
आत्मदक्षिणस्य
ātmadakṣiṇasya
|
आत्मदक्षिणयोः
ātmadakṣiṇayoḥ
|
आत्मदक्षिणानाम्
ātmadakṣiṇānām
|
Locativo |
आत्मदक्षिणे
ātmadakṣiṇe
|
आत्मदक्षिणयोः
ātmadakṣiṇayoḥ
|
आत्मदक्षिणेषु
ātmadakṣiṇeṣu
|