| Singular | Dual | Plural |
Nominative |
आत्मदेवता
ātmadevatā
|
आत्मदेवते
ātmadevate
|
आत्मदेवताः
ātmadevatāḥ
|
Vocative |
आत्मदेवते
ātmadevate
|
आत्मदेवते
ātmadevate
|
आत्मदेवताः
ātmadevatāḥ
|
Accusative |
आत्मदेवताम्
ātmadevatām
|
आत्मदेवते
ātmadevate
|
आत्मदेवताः
ātmadevatāḥ
|
Instrumental |
आत्मदेवतया
ātmadevatayā
|
आत्मदेवताभ्याम्
ātmadevatābhyām
|
आत्मदेवताभिः
ātmadevatābhiḥ
|
Dative |
आत्मदेवतायै
ātmadevatāyai
|
आत्मदेवताभ्याम्
ātmadevatābhyām
|
आत्मदेवताभ्यः
ātmadevatābhyaḥ
|
Ablative |
आत्मदेवतायाः
ātmadevatāyāḥ
|
आत्मदेवताभ्याम्
ātmadevatābhyām
|
आत्मदेवताभ्यः
ātmadevatābhyaḥ
|
Genitive |
आत्मदेवतायाः
ātmadevatāyāḥ
|
आत्मदेवतयोः
ātmadevatayoḥ
|
आत्मदेवतानाम्
ātmadevatānām
|
Locative |
आत्मदेवतायाम्
ātmadevatāyām
|
आत्मदेवतयोः
ātmadevatayoḥ
|
आत्मदेवतासु
ātmadevatāsu
|