| Singular | Dual | Plural |
Nominativo |
आत्मदेवता
ātmadevatā
|
आत्मदेवते
ātmadevate
|
आत्मदेवताः
ātmadevatāḥ
|
Vocativo |
आत्मदेवते
ātmadevate
|
आत्मदेवते
ātmadevate
|
आत्मदेवताः
ātmadevatāḥ
|
Acusativo |
आत्मदेवताम्
ātmadevatām
|
आत्मदेवते
ātmadevate
|
आत्मदेवताः
ātmadevatāḥ
|
Instrumental |
आत्मदेवतया
ātmadevatayā
|
आत्मदेवताभ्याम्
ātmadevatābhyām
|
आत्मदेवताभिः
ātmadevatābhiḥ
|
Dativo |
आत्मदेवतायै
ātmadevatāyai
|
आत्मदेवताभ्याम्
ātmadevatābhyām
|
आत्मदेवताभ्यः
ātmadevatābhyaḥ
|
Ablativo |
आत्मदेवतायाः
ātmadevatāyāḥ
|
आत्मदेवताभ्याम्
ātmadevatābhyām
|
आत्मदेवताभ्यः
ātmadevatābhyaḥ
|
Genitivo |
आत्मदेवतायाः
ātmadevatāyāḥ
|
आत्मदेवतयोः
ātmadevatayoḥ
|
आत्मदेवतानाम्
ātmadevatānām
|
Locativo |
आत्मदेवतायाम्
ātmadevatāyām
|
आत्मदेवतयोः
ātmadevatayoḥ
|
आत्मदेवतासु
ātmadevatāsu
|