Sanskrit tools

Sanskrit declension


Declension of आत्मद्रोहिणी ātmadrohiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative आत्मद्रोहिणी ātmadrohiṇī
आत्मद्रोहिण्यौ ātmadrohiṇyau
आत्मद्रोहिण्यः ātmadrohiṇyaḥ
Vocative आत्मद्रोहिणि ātmadrohiṇi
आत्मद्रोहिण्यौ ātmadrohiṇyau
आत्मद्रोहिण्यः ātmadrohiṇyaḥ
Accusative आत्मद्रोहिणीम् ātmadrohiṇīm
आत्मद्रोहिण्यौ ātmadrohiṇyau
आत्मद्रोहिणीः ātmadrohiṇīḥ
Instrumental आत्मद्रोहिण्या ātmadrohiṇyā
आत्मद्रोहिणीभ्याम् ātmadrohiṇībhyām
आत्मद्रोहिणीभिः ātmadrohiṇībhiḥ
Dative आत्मद्रोहिण्यै ātmadrohiṇyai
आत्मद्रोहिणीभ्याम् ātmadrohiṇībhyām
आत्मद्रोहिणीभ्यः ātmadrohiṇībhyaḥ
Ablative आत्मद्रोहिण्याः ātmadrohiṇyāḥ
आत्मद्रोहिणीभ्याम् ātmadrohiṇībhyām
आत्मद्रोहिणीभ्यः ātmadrohiṇībhyaḥ
Genitive आत्मद्रोहिण्याः ātmadrohiṇyāḥ
आत्मद्रोहिण्योः ātmadrohiṇyoḥ
आत्मद्रोहिणीनाम् ātmadrohiṇīnām
Locative आत्मद्रोहिण्याम् ātmadrohiṇyām
आत्मद्रोहिण्योः ātmadrohiṇyoḥ
आत्मद्रोहिणीषु ātmadrohiṇīṣu