Sanskrit tools

Sanskrit declension


Declension of आत्मनिष्क्रयणा ātmaniṣkrayaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मनिष्क्रयणा ātmaniṣkrayaṇā
आत्मनिष्क्रयणे ātmaniṣkrayaṇe
आत्मनिष्क्रयणाः ātmaniṣkrayaṇāḥ
Vocative आत्मनिष्क्रयणे ātmaniṣkrayaṇe
आत्मनिष्क्रयणे ātmaniṣkrayaṇe
आत्मनिष्क्रयणाः ātmaniṣkrayaṇāḥ
Accusative आत्मनिष्क्रयणाम् ātmaniṣkrayaṇām
आत्मनिष्क्रयणे ātmaniṣkrayaṇe
आत्मनिष्क्रयणाः ātmaniṣkrayaṇāḥ
Instrumental आत्मनिष्क्रयणया ātmaniṣkrayaṇayā
आत्मनिष्क्रयणाभ्याम् ātmaniṣkrayaṇābhyām
आत्मनिष्क्रयणाभिः ātmaniṣkrayaṇābhiḥ
Dative आत्मनिष्क्रयणायै ātmaniṣkrayaṇāyai
आत्मनिष्क्रयणाभ्याम् ātmaniṣkrayaṇābhyām
आत्मनिष्क्रयणाभ्यः ātmaniṣkrayaṇābhyaḥ
Ablative आत्मनिष्क्रयणायाः ātmaniṣkrayaṇāyāḥ
आत्मनिष्क्रयणाभ्याम् ātmaniṣkrayaṇābhyām
आत्मनिष्क्रयणाभ्यः ātmaniṣkrayaṇābhyaḥ
Genitive आत्मनिष्क्रयणायाः ātmaniṣkrayaṇāyāḥ
आत्मनिष्क्रयणयोः ātmaniṣkrayaṇayoḥ
आत्मनिष्क्रयणानाम् ātmaniṣkrayaṇānām
Locative आत्मनिष्क्रयणायाम् ātmaniṣkrayaṇāyām
आत्मनिष्क्रयणयोः ātmaniṣkrayaṇayoḥ
आत्मनिष्क्रयणासु ātmaniṣkrayaṇāsu