| Singular | Dual | Plural |
Nominativo |
आत्मनिष्क्रयणा
ātmaniṣkrayaṇā
|
आत्मनिष्क्रयणे
ātmaniṣkrayaṇe
|
आत्मनिष्क्रयणाः
ātmaniṣkrayaṇāḥ
|
Vocativo |
आत्मनिष्क्रयणे
ātmaniṣkrayaṇe
|
आत्मनिष्क्रयणे
ātmaniṣkrayaṇe
|
आत्मनिष्क्रयणाः
ātmaniṣkrayaṇāḥ
|
Acusativo |
आत्मनिष्क्रयणाम्
ātmaniṣkrayaṇām
|
आत्मनिष्क्रयणे
ātmaniṣkrayaṇe
|
आत्मनिष्क्रयणाः
ātmaniṣkrayaṇāḥ
|
Instrumental |
आत्मनिष्क्रयणया
ātmaniṣkrayaṇayā
|
आत्मनिष्क्रयणाभ्याम्
ātmaniṣkrayaṇābhyām
|
आत्मनिष्क्रयणाभिः
ātmaniṣkrayaṇābhiḥ
|
Dativo |
आत्मनिष्क्रयणायै
ātmaniṣkrayaṇāyai
|
आत्मनिष्क्रयणाभ्याम्
ātmaniṣkrayaṇābhyām
|
आत्मनिष्क्रयणाभ्यः
ātmaniṣkrayaṇābhyaḥ
|
Ablativo |
आत्मनिष्क्रयणायाः
ātmaniṣkrayaṇāyāḥ
|
आत्मनिष्क्रयणाभ्याम्
ātmaniṣkrayaṇābhyām
|
आत्मनिष्क्रयणाभ्यः
ātmaniṣkrayaṇābhyaḥ
|
Genitivo |
आत्मनिष्क्रयणायाः
ātmaniṣkrayaṇāyāḥ
|
आत्मनिष्क्रयणयोः
ātmaniṣkrayaṇayoḥ
|
आत्मनिष्क्रयणानाम्
ātmaniṣkrayaṇānām
|
Locativo |
आत्मनिष्क्रयणायाम्
ātmaniṣkrayaṇāyām
|
आत्मनिष्क्रयणयोः
ātmaniṣkrayaṇayoḥ
|
आत्मनिष्क्रयणासु
ātmaniṣkrayaṇāsu
|