Sanskrit tools

Sanskrit declension


Declension of आत्मपञ्चम ātmapañcama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मपञ्चमम् ātmapañcamam
आत्मपञ्चमे ātmapañcame
आत्मपञ्चमानि ātmapañcamāni
Vocative आत्मपञ्चम ātmapañcama
आत्मपञ्चमे ātmapañcame
आत्मपञ्चमानि ātmapañcamāni
Accusative आत्मपञ्चमम् ātmapañcamam
आत्मपञ्चमे ātmapañcame
आत्मपञ्चमानि ātmapañcamāni
Instrumental आत्मपञ्चमेन ātmapañcamena
आत्मपञ्चमाभ्याम् ātmapañcamābhyām
आत्मपञ्चमैः ātmapañcamaiḥ
Dative आत्मपञ्चमाय ātmapañcamāya
आत्मपञ्चमाभ्याम् ātmapañcamābhyām
आत्मपञ्चमेभ्यः ātmapañcamebhyaḥ
Ablative आत्मपञ्चमात् ātmapañcamāt
आत्मपञ्चमाभ्याम् ātmapañcamābhyām
आत्मपञ्चमेभ्यः ātmapañcamebhyaḥ
Genitive आत्मपञ्चमस्य ātmapañcamasya
आत्मपञ्चमयोः ātmapañcamayoḥ
आत्मपञ्चमानाम् ātmapañcamānām
Locative आत्मपञ्चमे ātmapañcame
आत्मपञ्चमयोः ātmapañcamayoḥ
आत्मपञ्चमेषु ātmapañcameṣu