| Singular | Dual | Plural |
Nominativo |
आत्मपञ्चमम्
ātmapañcamam
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमानि
ātmapañcamāni
|
Vocativo |
आत्मपञ्चम
ātmapañcama
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमानि
ātmapañcamāni
|
Acusativo |
आत्मपञ्चमम्
ātmapañcamam
|
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमानि
ātmapañcamāni
|
Instrumental |
आत्मपञ्चमेन
ātmapañcamena
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमैः
ātmapañcamaiḥ
|
Dativo |
आत्मपञ्चमाय
ātmapañcamāya
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमेभ्यः
ātmapañcamebhyaḥ
|
Ablativo |
आत्मपञ्चमात्
ātmapañcamāt
|
आत्मपञ्चमाभ्याम्
ātmapañcamābhyām
|
आत्मपञ्चमेभ्यः
ātmapañcamebhyaḥ
|
Genitivo |
आत्मपञ्चमस्य
ātmapañcamasya
|
आत्मपञ्चमयोः
ātmapañcamayoḥ
|
आत्मपञ्चमानाम्
ātmapañcamānām
|
Locativo |
आत्मपञ्चमे
ātmapañcame
|
आत्मपञ्चमयोः
ātmapañcamayoḥ
|
आत्मपञ्चमेषु
ātmapañcameṣu
|