| Singular | Dual | Plural |
Nominative |
आत्मपराजितम्
ātmaparājitam
|
आत्मपराजिते
ātmaparājite
|
आत्मपराजितानि
ātmaparājitāni
|
Vocative |
आत्मपराजित
ātmaparājita
|
आत्मपराजिते
ātmaparājite
|
आत्मपराजितानि
ātmaparājitāni
|
Accusative |
आत्मपराजितम्
ātmaparājitam
|
आत्मपराजिते
ātmaparājite
|
आत्मपराजितानि
ātmaparājitāni
|
Instrumental |
आत्मपराजितेन
ātmaparājitena
|
आत्मपराजिताभ्याम्
ātmaparājitābhyām
|
आत्मपराजितैः
ātmaparājitaiḥ
|
Dative |
आत्मपराजिताय
ātmaparājitāya
|
आत्मपराजिताभ्याम्
ātmaparājitābhyām
|
आत्मपराजितेभ्यः
ātmaparājitebhyaḥ
|
Ablative |
आत्मपराजितात्
ātmaparājitāt
|
आत्मपराजिताभ्याम्
ātmaparājitābhyām
|
आत्मपराजितेभ्यः
ātmaparājitebhyaḥ
|
Genitive |
आत्मपराजितस्य
ātmaparājitasya
|
आत्मपराजितयोः
ātmaparājitayoḥ
|
आत्मपराजितानाम्
ātmaparājitānām
|
Locative |
आत्मपराजिते
ātmaparājite
|
आत्मपराजितयोः
ātmaparājitayoḥ
|
आत्मपराजितेषु
ātmaparājiteṣu
|