Sanskrit tools

Sanskrit declension


Declension of आत्मपराजित ātmaparājita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative आत्मपराजितम् ātmaparājitam
आत्मपराजिते ātmaparājite
आत्मपराजितानि ātmaparājitāni
Vocative आत्मपराजित ātmaparājita
आत्मपराजिते ātmaparājite
आत्मपराजितानि ātmaparājitāni
Accusative आत्मपराजितम् ātmaparājitam
आत्मपराजिते ātmaparājite
आत्मपराजितानि ātmaparājitāni
Instrumental आत्मपराजितेन ātmaparājitena
आत्मपराजिताभ्याम् ātmaparājitābhyām
आत्मपराजितैः ātmaparājitaiḥ
Dative आत्मपराजिताय ātmaparājitāya
आत्मपराजिताभ्याम् ātmaparājitābhyām
आत्मपराजितेभ्यः ātmaparājitebhyaḥ
Ablative आत्मपराजितात् ātmaparājitāt
आत्मपराजिताभ्याम् ātmaparājitābhyām
आत्मपराजितेभ्यः ātmaparājitebhyaḥ
Genitive आत्मपराजितस्य ātmaparājitasya
आत्मपराजितयोः ātmaparājitayoḥ
आत्मपराजितानाम् ātmaparājitānām
Locative आत्मपराजिते ātmaparājite
आत्मपराजितयोः ātmaparājitayoḥ
आत्मपराजितेषु ātmaparājiteṣu